Declension table of ?manojñaśabdābhigarjita

Deva

MasculineSingularDualPlural
Nominativemanojñaśabdābhigarjitaḥ manojñaśabdābhigarjitau manojñaśabdābhigarjitāḥ
Vocativemanojñaśabdābhigarjita manojñaśabdābhigarjitau manojñaśabdābhigarjitāḥ
Accusativemanojñaśabdābhigarjitam manojñaśabdābhigarjitau manojñaśabdābhigarjitān
Instrumentalmanojñaśabdābhigarjitena manojñaśabdābhigarjitābhyām manojñaśabdābhigarjitaiḥ manojñaśabdābhigarjitebhiḥ
Dativemanojñaśabdābhigarjitāya manojñaśabdābhigarjitābhyām manojñaśabdābhigarjitebhyaḥ
Ablativemanojñaśabdābhigarjitāt manojñaśabdābhigarjitābhyām manojñaśabdābhigarjitebhyaḥ
Genitivemanojñaśabdābhigarjitasya manojñaśabdābhigarjitayoḥ manojñaśabdābhigarjitānām
Locativemanojñaśabdābhigarjite manojñaśabdābhigarjitayoḥ manojñaśabdābhigarjiteṣu

Compound manojñaśabdābhigarjita -

Adverb -manojñaśabdābhigarjitam -manojñaśabdābhigarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria