Declension table of manīṣin

Deva

NeuterSingularDualPlural
Nominativemanīṣi manīṣiṇī manīṣīṇi
Vocativemanīṣin manīṣi manīṣiṇī manīṣīṇi
Accusativemanīṣi manīṣiṇī manīṣīṇi
Instrumentalmanīṣiṇā manīṣibhyām manīṣibhiḥ
Dativemanīṣiṇe manīṣibhyām manīṣibhyaḥ
Ablativemanīṣiṇaḥ manīṣibhyām manīṣibhyaḥ
Genitivemanīṣiṇaḥ manīṣiṇoḥ manīṣiṇām
Locativemanīṣiṇi manīṣiṇoḥ manīṣiṣu

Compound manīṣi -

Adverb -manīṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria