Declension table of manīṣikā

Deva

FeminineSingularDualPlural
Nominativemanīṣikā manīṣike manīṣikāḥ
Vocativemanīṣike manīṣike manīṣikāḥ
Accusativemanīṣikām manīṣike manīṣikāḥ
Instrumentalmanīṣikayā manīṣikābhyām manīṣikābhiḥ
Dativemanīṣikāyai manīṣikābhyām manīṣikābhyaḥ
Ablativemanīṣikāyāḥ manīṣikābhyām manīṣikābhyaḥ
Genitivemanīṣikāyāḥ manīṣikayoḥ manīṣikāṇām
Locativemanīṣikāyām manīṣikayoḥ manīṣikāsu

Adverb -manīṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria