Declension table of ?mandrabhadralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativemandrabhadralakṣaṇam mandrabhadralakṣaṇe mandrabhadralakṣaṇāni
Vocativemandrabhadralakṣaṇa mandrabhadralakṣaṇe mandrabhadralakṣaṇāni
Accusativemandrabhadralakṣaṇam mandrabhadralakṣaṇe mandrabhadralakṣaṇāni
Instrumentalmandrabhadralakṣaṇena mandrabhadralakṣaṇābhyām mandrabhadralakṣaṇaiḥ
Dativemandrabhadralakṣaṇāya mandrabhadralakṣaṇābhyām mandrabhadralakṣaṇebhyaḥ
Ablativemandrabhadralakṣaṇāt mandrabhadralakṣaṇābhyām mandrabhadralakṣaṇebhyaḥ
Genitivemandrabhadralakṣaṇasya mandrabhadralakṣaṇayoḥ mandrabhadralakṣaṇānām
Locativemandrabhadralakṣaṇe mandrabhadralakṣaṇayoḥ mandrabhadralakṣaṇeṣu

Compound mandrabhadralakṣaṇa -

Adverb -mandrabhadralakṣaṇam -mandrabhadralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria