सुबन्तावली ?मन्द्रभद्रलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्द्रभद्रलक्षणम् मन्द्रभद्रलक्षणे मन्द्रभद्रलक्षणानि
सम्बोधनम्मन्द्रभद्रलक्षण मन्द्रभद्रलक्षणे मन्द्रभद्रलक्षणानि
द्वितीयामन्द्रभद्रलक्षणम् मन्द्रभद्रलक्षणे मन्द्रभद्रलक्षणानि
तृतीयामन्द्रभद्रलक्षणेन मन्द्रभद्रलक्षणाभ्याम् मन्द्रभद्रलक्षणैः
चतुर्थीमन्द्रभद्रलक्षणाय मन्द्रभद्रलक्षणाभ्याम् मन्द्रभद्रलक्षणेभ्यः
पञ्चमीमन्द्रभद्रलक्षणात् मन्द्रभद्रलक्षणाभ्याम् मन्द्रभद्रलक्षणेभ्यः
षष्ठीमन्द्रभद्रलक्षणस्य मन्द्रभद्रलक्षणयोः मन्द्रभद्रलक्षणानाम्
सप्तमीमन्द्रभद्रलक्षणे मन्द्रभद्रलक्षणयोः मन्द्रभद्रलक्षणेषु

समास मन्द्रभद्रलक्षण

अव्यय ॰मन्द्रभद्रलक्षणम् ॰मन्द्रभद्रलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria