Declension table of mandirābhyantara

Deva

NeuterSingularDualPlural
Nominativemandirābhyantaram mandirābhyantare mandirābhyantarāṇi
Vocativemandirābhyantara mandirābhyantare mandirābhyantarāṇi
Accusativemandirābhyantaram mandirābhyantare mandirābhyantarāṇi
Instrumentalmandirābhyantareṇa mandirābhyantarābhyām mandirābhyantaraiḥ
Dativemandirābhyantarāya mandirābhyantarābhyām mandirābhyantarebhyaḥ
Ablativemandirābhyantarāt mandirābhyantarābhyām mandirābhyantarebhyaḥ
Genitivemandirābhyantarasya mandirābhyantarayoḥ mandirābhyantarāṇām
Locativemandirābhyantare mandirābhyantarayoḥ mandirābhyantareṣu

Compound mandirābhyantara -

Adverb -mandirābhyantaram -mandirābhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria