Declension table of ?mandiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemandiṣyamāṇaḥ mandiṣyamāṇau mandiṣyamāṇāḥ
Vocativemandiṣyamāṇa mandiṣyamāṇau mandiṣyamāṇāḥ
Accusativemandiṣyamāṇam mandiṣyamāṇau mandiṣyamāṇān
Instrumentalmandiṣyamāṇena mandiṣyamāṇābhyām mandiṣyamāṇaiḥ mandiṣyamāṇebhiḥ
Dativemandiṣyamāṇāya mandiṣyamāṇābhyām mandiṣyamāṇebhyaḥ
Ablativemandiṣyamāṇāt mandiṣyamāṇābhyām mandiṣyamāṇebhyaḥ
Genitivemandiṣyamāṇasya mandiṣyamāṇayoḥ mandiṣyamāṇānām
Locativemandiṣyamāṇe mandiṣyamāṇayoḥ mandiṣyamāṇeṣu

Compound mandiṣyamāṇa -

Adverb -mandiṣyamāṇam -mandiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria