सुबन्तावली ?मन्दिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामन्दिष्यमाणः मन्दिष्यमाणौ मन्दिष्यमाणाः
सम्बोधनम्मन्दिष्यमाण मन्दिष्यमाणौ मन्दिष्यमाणाः
द्वितीयामन्दिष्यमाणम् मन्दिष्यमाणौ मन्दिष्यमाणान्
तृतीयामन्दिष्यमाणेन मन्दिष्यमाणाभ्याम् मन्दिष्यमाणैः मन्दिष्यमाणेभिः
चतुर्थीमन्दिष्यमाणाय मन्दिष्यमाणाभ्याम् मन्दिष्यमाणेभ्यः
पञ्चमीमन्दिष्यमाणात् मन्दिष्यमाणाभ्याम् मन्दिष्यमाणेभ्यः
षष्ठीमन्दिष्यमाणस्य मन्दिष्यमाणयोः मन्दिष्यमाणानाम्
सप्तमीमन्दिष्यमाणे मन्दिष्यमाणयोः मन्दिष्यमाणेषु

समास मन्दिष्यमाण

अव्यय ॰मन्दिष्यमाणम् ॰मन्दिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria