Declension table of ?mandavibhraṃśa

Deva

MasculineSingularDualPlural
Nominativemandavibhraṃśaḥ mandavibhraṃśau mandavibhraṃśāḥ
Vocativemandavibhraṃśa mandavibhraṃśau mandavibhraṃśāḥ
Accusativemandavibhraṃśam mandavibhraṃśau mandavibhraṃśān
Instrumentalmandavibhraṃśena mandavibhraṃśābhyām mandavibhraṃśaiḥ mandavibhraṃśebhiḥ
Dativemandavibhraṃśāya mandavibhraṃśābhyām mandavibhraṃśebhyaḥ
Ablativemandavibhraṃśāt mandavibhraṃśābhyām mandavibhraṃśebhyaḥ
Genitivemandavibhraṃśasya mandavibhraṃśayoḥ mandavibhraṃśānām
Locativemandavibhraṃśe mandavibhraṃśayoḥ mandavibhraṃśeṣu

Compound mandavibhraṃśa -

Adverb -mandavibhraṃśam -mandavibhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria