सुबन्तावली ?मन्दविभ्रंश

Roma

पुमान्एकद्विबहु
प्रथमामन्दविभ्रंशः मन्दविभ्रंशौ मन्दविभ्रंशाः
सम्बोधनम्मन्दविभ्रंश मन्दविभ्रंशौ मन्दविभ्रंशाः
द्वितीयामन्दविभ्रंशम् मन्दविभ्रंशौ मन्दविभ्रंशान्
तृतीयामन्दविभ्रंशेन मन्दविभ्रंशाभ्याम् मन्दविभ्रंशैः मन्दविभ्रंशेभिः
चतुर्थीमन्दविभ्रंशाय मन्दविभ्रंशाभ्याम् मन्दविभ्रंशेभ्यः
पञ्चमीमन्दविभ्रंशात् मन्दविभ्रंशाभ्याम् मन्दविभ्रंशेभ्यः
षष्ठीमन्दविभ्रंशस्य मन्दविभ्रंशयोः मन्दविभ्रंशानाम्
सप्तमीमन्दविभ्रंशे मन्दविभ्रंशयोः मन्दविभ्रंशेषु

समास मन्दविभ्रंश

अव्यय ॰मन्दविभ्रंशम् ॰मन्दविभ्रंशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria