Declension table of mandadhī

Deva

MasculineSingularDualPlural
Nominativemandadhīḥ mandadhyā mandadhyaḥ
Vocativemandadhīḥ mandadhi mandadhyā mandadhyaḥ
Accusativemandadhyam mandadhyā mandadhyaḥ
Instrumentalmandadhyā mandadhībhyām mandadhībhiḥ
Dativemandadhye mandadhībhyām mandadhībhyaḥ
Ablativemandadhyaḥ mandadhībhyām mandadhībhyaḥ
Genitivemandadhyaḥ mandadhyoḥ mandadhīnām
Locativemandadhyi mandadhyām mandadhyoḥ mandadhīṣu

Compound mandadhi - mandadhī -

Adverb -mandadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria