Declension table of mandāravat

Deva

NeuterSingularDualPlural
Nominativemandāravat mandāravantī mandāravatī mandāravanti
Vocativemandāravat mandāravantī mandāravatī mandāravanti
Accusativemandāravat mandāravantī mandāravatī mandāravanti
Instrumentalmandāravatā mandāravadbhyām mandāravadbhiḥ
Dativemandāravate mandāravadbhyām mandāravadbhyaḥ
Ablativemandāravataḥ mandāravadbhyām mandāravadbhyaḥ
Genitivemandāravataḥ mandāravatoḥ mandāravatām
Locativemandāravati mandāravatoḥ mandāravatsu

Adverb -mandāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria