Declension table of mandāravat

Deva

MasculineSingularDualPlural
Nominativemandāravān mandāravantau mandāravantaḥ
Vocativemandāravan mandāravantau mandāravantaḥ
Accusativemandāravantam mandāravantau mandāravataḥ
Instrumentalmandāravatā mandāravadbhyām mandāravadbhiḥ
Dativemandāravate mandāravadbhyām mandāravadbhyaḥ
Ablativemandāravataḥ mandāravadbhyām mandāravadbhyaḥ
Genitivemandāravataḥ mandāravatoḥ mandāravatām
Locativemandāravati mandāravatoḥ mandāravatsu

Compound mandāravat -

Adverb -mandāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria