सुबन्तावली ?मन्दारसप्तमीव्रतRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मन्दारसप्तमीव्रतम् | मन्दारसप्तमीव्रते | मन्दारसप्तमीव्रतानि |
सम्बोधनम् | मन्दारसप्तमीव्रत | मन्दारसप्तमीव्रते | मन्दारसप्तमीव्रतानि |
द्वितीया | मन्दारसप्तमीव्रतम् | मन्दारसप्तमीव्रते | मन्दारसप्तमीव्रतानि |
तृतीया | मन्दारसप्तमीव्रतेन | मन्दारसप्तमीव्रताभ्याम् | मन्दारसप्तमीव्रतैः |
चतुर्थी | मन्दारसप्तमीव्रताय | मन्दारसप्तमीव्रताभ्याम् | मन्दारसप्तमीव्रतेभ्यः |
पञ्चमी | मन्दारसप्तमीव्रतात् | मन्दारसप्तमीव्रताभ्याम् | मन्दारसप्तमीव्रतेभ्यः |
षष्ठी | मन्दारसप्तमीव्रतस्य | मन्दारसप्तमीव्रतयोः | मन्दारसप्तमीव्रतानाम् |
सप्तमी | मन्दारसप्तमीव्रते | मन्दारसप्तमीव्रतयोः | मन्दारसप्तमीव्रतेषु |