Declension table of ?mandārasaptamīvrata

Deva

NeuterSingularDualPlural
Nominativemandārasaptamīvratam mandārasaptamīvrate mandārasaptamīvratāni
Vocativemandārasaptamīvrata mandārasaptamīvrate mandārasaptamīvratāni
Accusativemandārasaptamīvratam mandārasaptamīvrate mandārasaptamīvratāni
Instrumentalmandārasaptamīvratena mandārasaptamīvratābhyām mandārasaptamīvrataiḥ
Dativemandārasaptamīvratāya mandārasaptamīvratābhyām mandārasaptamīvratebhyaḥ
Ablativemandārasaptamīvratāt mandārasaptamīvratābhyām mandārasaptamīvratebhyaḥ
Genitivemandārasaptamīvratasya mandārasaptamīvratayoḥ mandārasaptamīvratānām
Locativemandārasaptamīvrate mandārasaptamīvratayoḥ mandārasaptamīvrateṣu

Compound mandārasaptamīvrata -

Adverb -mandārasaptamīvratam -mandārasaptamīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria