Declension table of mandāra

Deva

MasculineSingularDualPlural
Nominativemandāraḥ mandārau mandārāḥ
Vocativemandāra mandārau mandārāḥ
Accusativemandāram mandārau mandārān
Instrumentalmandāreṇa mandārābhyām mandāraiḥ mandārebhiḥ
Dativemandārāya mandārābhyām mandārebhyaḥ
Ablativemandārāt mandārābhyām mandārebhyaḥ
Genitivemandārasya mandārayoḥ mandārāṇām
Locativemandāre mandārayoḥ mandāreṣu

Compound mandāra -

Adverb -mandāram -mandārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria