सुबन्तावली मन्दाक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमामन्दाक्रान्तः मन्दाक्रान्तौ मन्दाक्रान्ताः
सम्बोधनम्मन्दाक्रान्त मन्दाक्रान्तौ मन्दाक्रान्ताः
द्वितीयामन्दाक्रान्तम् मन्दाक्रान्तौ मन्दाक्रान्तान्
तृतीयामन्दाक्रान्तेन मन्दाक्रान्ताभ्याम् मन्दाक्रान्तैः मन्दाक्रान्तेभिः
चतुर्थीमन्दाक्रान्ताय मन्दाक्रान्ताभ्याम् मन्दाक्रान्तेभ्यः
पञ्चमीमन्दाक्रान्तात् मन्दाक्रान्ताभ्याम् मन्दाक्रान्तेभ्यः
षष्ठीमन्दाक्रान्तस्य मन्दाक्रान्तयोः मन्दाक्रान्तानाम्
सप्तमीमन्दाक्रान्ते मन्दाक्रान्तयोः मन्दाक्रान्तेषु

समास मन्दाक्रान्त

अव्यय ॰मन्दाक्रान्तम् ॰मन्दाक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria