Declension table of mandādara

Deva

MasculineSingularDualPlural
Nominativemandādaraḥ mandādarau mandādarāḥ
Vocativemandādara mandādarau mandādarāḥ
Accusativemandādaram mandādarau mandādarān
Instrumentalmandādareṇa mandādarābhyām mandādaraiḥ mandādarebhiḥ
Dativemandādarāya mandādarābhyām mandādarebhyaḥ
Ablativemandādarāt mandādarābhyām mandādarebhyaḥ
Genitivemandādarasya mandādarayoḥ mandādarāṇām
Locativemandādare mandādarayoḥ mandādareṣu

Compound mandādara -

Adverb -mandādaram -mandādarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria