Declension table of manasvat

Deva

NeuterSingularDualPlural
Nominativemanasvat manasvantī manasvatī manasvanti
Vocativemanasvat manasvantī manasvatī manasvanti
Accusativemanasvat manasvantī manasvatī manasvanti
Instrumentalmanasvatā manasvadbhyām manasvadbhiḥ
Dativemanasvate manasvadbhyām manasvadbhyaḥ
Ablativemanasvataḥ manasvadbhyām manasvadbhyaḥ
Genitivemanasvataḥ manasvatoḥ manasvatām
Locativemanasvati manasvatoḥ manasvatsu

Adverb -manasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria