Declension table of manasvat

Deva

MasculineSingularDualPlural
Nominativemanasvān manasvantau manasvantaḥ
Vocativemanasvan manasvantau manasvantaḥ
Accusativemanasvantam manasvantau manasvataḥ
Instrumentalmanasvatā manasvadbhyām manasvadbhiḥ
Dativemanasvate manasvadbhyām manasvadbhyaḥ
Ablativemanasvataḥ manasvadbhyām manasvadbhyaḥ
Genitivemanasvataḥ manasvatoḥ manasvatām
Locativemanasvati manasvatoḥ manasvatsu

Compound manasvat -

Adverb -manasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria