Declension table of manaskānta

Deva

MasculineSingularDualPlural
Nominativemanaskāntaḥ manaskāntau manaskāntāḥ
Vocativemanaskānta manaskāntau manaskāntāḥ
Accusativemanaskāntam manaskāntau manaskāntān
Instrumentalmanaskāntena manaskāntābhyām manaskāntaiḥ manaskāntebhiḥ
Dativemanaskāntāya manaskāntābhyām manaskāntebhyaḥ
Ablativemanaskāntāt manaskāntābhyām manaskāntebhyaḥ
Genitivemanaskāntasya manaskāntayoḥ manaskāntānām
Locativemanaskānte manaskāntayoḥ manaskānteṣu

Compound manaskānta -

Adverb -manaskāntam -manaskāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria