Declension table of manasigaṅgākuṇḍa

Deva

NeuterSingularDualPlural
Nominativemanasigaṅgākuṇḍam manasigaṅgākuṇḍe manasigaṅgākuṇḍāni
Vocativemanasigaṅgākuṇḍa manasigaṅgākuṇḍe manasigaṅgākuṇḍāni
Accusativemanasigaṅgākuṇḍam manasigaṅgākuṇḍe manasigaṅgākuṇḍāni
Instrumentalmanasigaṅgākuṇḍena manasigaṅgākuṇḍābhyām manasigaṅgākuṇḍaiḥ
Dativemanasigaṅgākuṇḍāya manasigaṅgākuṇḍābhyām manasigaṅgākuṇḍebhyaḥ
Ablativemanasigaṅgākuṇḍāt manasigaṅgākuṇḍābhyām manasigaṅgākuṇḍebhyaḥ
Genitivemanasigaṅgākuṇḍasya manasigaṅgākuṇḍayoḥ manasigaṅgākuṇḍānām
Locativemanasigaṅgākuṇḍe manasigaṅgākuṇḍayoḥ manasigaṅgākuṇḍeṣu

Compound manasigaṅgākuṇḍa -

Adverb -manasigaṅgākuṇḍam -manasigaṅgākuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria