Declension table of manasāyajña

Deva

MasculineSingularDualPlural
Nominativemanasāyajñaḥ manasāyajñau manasāyajñāḥ
Vocativemanasāyajña manasāyajñau manasāyajñāḥ
Accusativemanasāyajñam manasāyajñau manasāyajñān
Instrumentalmanasāyajñena manasāyajñābhyām manasāyajñaiḥ manasāyajñebhiḥ
Dativemanasāyajñāya manasāyajñābhyām manasāyajñebhyaḥ
Ablativemanasāyajñāt manasāyajñābhyām manasāyajñebhyaḥ
Genitivemanasāyajñasya manasāyajñayoḥ manasāyajñānām
Locativemanasāyajñe manasāyajñayoḥ manasāyajñeṣu

Compound manasāyajña -

Adverb -manasāyajñam -manasāyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria