Declension table of manaḥśila

Deva

MasculineSingularDualPlural
Nominativemanaḥśilaḥ manaḥśilau manaḥśilāḥ
Vocativemanaḥśila manaḥśilau manaḥśilāḥ
Accusativemanaḥśilam manaḥśilau manaḥśilān
Instrumentalmanaḥśilena manaḥśilābhyām manaḥśilaiḥ manaḥśilebhiḥ
Dativemanaḥśilāya manaḥśilābhyām manaḥśilebhyaḥ
Ablativemanaḥśilāt manaḥśilābhyām manaḥśilebhyaḥ
Genitivemanaḥśilasya manaḥśilayoḥ manaḥśilānām
Locativemanaḥśile manaḥśilayoḥ manaḥśileṣu

Compound manaḥśila -

Adverb -manaḥśilam -manaḥśilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria