Declension table of manaḥsaṃharaṇa

Deva

NeuterSingularDualPlural
Nominativemanaḥsaṃharaṇam manaḥsaṃharaṇe manaḥsaṃharaṇāni
Vocativemanaḥsaṃharaṇa manaḥsaṃharaṇe manaḥsaṃharaṇāni
Accusativemanaḥsaṃharaṇam manaḥsaṃharaṇe manaḥsaṃharaṇāni
Instrumentalmanaḥsaṃharaṇena manaḥsaṃharaṇābhyām manaḥsaṃharaṇaiḥ
Dativemanaḥsaṃharaṇāya manaḥsaṃharaṇābhyām manaḥsaṃharaṇebhyaḥ
Ablativemanaḥsaṃharaṇāt manaḥsaṃharaṇābhyām manaḥsaṃharaṇebhyaḥ
Genitivemanaḥsaṃharaṇasya manaḥsaṃharaṇayoḥ manaḥsaṃharaṇānām
Locativemanaḥsaṃharaṇe manaḥsaṃharaṇayoḥ manaḥsaṃharaṇeṣu

Compound manaḥsaṃharaṇa -

Adverb -manaḥsaṃharaṇam -manaḥsaṃharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria