Declension table of mamaka

Deva

NeuterSingularDualPlural
Nominativemamakam mamake mamakāni
Vocativemamaka mamake mamakāni
Accusativemamakam mamake mamakāni
Instrumentalmamakena mamakābhyām mamakaiḥ
Dativemamakāya mamakābhyām mamakebhyaḥ
Ablativemamakāt mamakābhyām mamakebhyaḥ
Genitivemamakasya mamakayoḥ mamakānām
Locativemamake mamakayoḥ mamakeṣu

Compound mamaka -

Adverb -mamakam -mamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria