Declension table of mamaka

Deva

MasculineSingularDualPlural
Nominativemamakaḥ mamakau mamakāḥ
Vocativemamaka mamakau mamakāḥ
Accusativemamakam mamakau mamakān
Instrumentalmamakena mamakābhyām mamakaiḥ mamakebhiḥ
Dativemamakāya mamakābhyām mamakebhyaḥ
Ablativemamakāt mamakābhyām mamakebhyaḥ
Genitivemamakasya mamakayoḥ mamakānām
Locativemamake mamakayoḥ mamakeṣu

Compound mamaka -

Adverb -mamakam -mamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria