Declension table of makarandikopākhyāna

Deva

NeuterSingularDualPlural
Nominativemakarandikopākhyānam makarandikopākhyāne makarandikopākhyānāni
Vocativemakarandikopākhyāna makarandikopākhyāne makarandikopākhyānāni
Accusativemakarandikopākhyānam makarandikopākhyāne makarandikopākhyānāni
Instrumentalmakarandikopākhyānena makarandikopākhyānābhyām makarandikopākhyānaiḥ
Dativemakarandikopākhyānāya makarandikopākhyānābhyām makarandikopākhyānebhyaḥ
Ablativemakarandikopākhyānāt makarandikopākhyānābhyām makarandikopākhyānebhyaḥ
Genitivemakarandikopākhyānasya makarandikopākhyānayoḥ makarandikopākhyānānām
Locativemakarandikopākhyāne makarandikopākhyānayoḥ makarandikopākhyāneṣu

Compound makarandikopākhyāna -

Adverb -makarandikopākhyānam -makarandikopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria