Declension table of makarandavat

Deva

MasculineSingularDualPlural
Nominativemakarandavān makarandavantau makarandavantaḥ
Vocativemakarandavan makarandavantau makarandavantaḥ
Accusativemakarandavantam makarandavantau makarandavataḥ
Instrumentalmakarandavatā makarandavadbhyām makarandavadbhiḥ
Dativemakarandavate makarandavadbhyām makarandavadbhyaḥ
Ablativemakarandavataḥ makarandavadbhyām makarandavadbhyaḥ
Genitivemakarandavataḥ makarandavatoḥ makarandavatām
Locativemakarandavati makarandavatoḥ makarandavatsu

Compound makarandavat -

Adverb -makarandavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria