सुबन्तावली मकरकेतुमत्

Roma

पुमान्एकद्विबहु
प्रथमामकरकेतुमान् मकरकेतुमन्तौ मकरकेतुमन्तः
सम्बोधनम्मकरकेतुमन् मकरकेतुमन्तौ मकरकेतुमन्तः
द्वितीयामकरकेतुमन्तम् मकरकेतुमन्तौ मकरकेतुमतः
तृतीयामकरकेतुमता मकरकेतुमद्भ्याम् मकरकेतुमद्भिः
चतुर्थीमकरकेतुमते मकरकेतुमद्भ्याम् मकरकेतुमद्भ्यः
पञ्चमीमकरकेतुमतः मकरकेतुमद्भ्याम् मकरकेतुमद्भ्यः
षष्ठीमकरकेतुमतः मकरकेतुमतोः मकरकेतुमताम्
सप्तमीमकरकेतुमति मकरकेतुमतोः मकरकेतुमत्सु

समास मकरकेतुमत्

अव्यय ॰मकरकेतुमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria