सुबन्तावली ?मक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामक्षिष्यमाणः मक्षिष्यमाणौ मक्षिष्यमाणाः
सम्बोधनम्मक्षिष्यमाण मक्षिष्यमाणौ मक्षिष्यमाणाः
द्वितीयामक्षिष्यमाणम् मक्षिष्यमाणौ मक्षिष्यमाणान्
तृतीयामक्षिष्यमाणेन मक्षिष्यमाणाभ्याम् मक्षिष्यमाणैः मक्षिष्यमाणेभिः
चतुर्थीमक्षिष्यमाणाय मक्षिष्यमाणाभ्याम् मक्षिष्यमाणेभ्यः
पञ्चमीमक्षिष्यमाणात् मक्षिष्यमाणाभ्याम् मक्षिष्यमाणेभ्यः
षष्ठीमक्षिष्यमाणस्य मक्षिष्यमाणयोः मक्षिष्यमाणानाम्
सप्तमीमक्षिष्यमाणे मक्षिष्यमाणयोः मक्षिष्यमाणेषु

समास मक्षिष्यमाण

अव्यय ॰मक्षिष्यमाणम् ॰मक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria