Declension table of ?majjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemajjayiṣyamāṇaḥ majjayiṣyamāṇau majjayiṣyamāṇāḥ
Vocativemajjayiṣyamāṇa majjayiṣyamāṇau majjayiṣyamāṇāḥ
Accusativemajjayiṣyamāṇam majjayiṣyamāṇau majjayiṣyamāṇān
Instrumentalmajjayiṣyamāṇena majjayiṣyamāṇābhyām majjayiṣyamāṇaiḥ majjayiṣyamāṇebhiḥ
Dativemajjayiṣyamāṇāya majjayiṣyamāṇābhyām majjayiṣyamāṇebhyaḥ
Ablativemajjayiṣyamāṇāt majjayiṣyamāṇābhyām majjayiṣyamāṇebhyaḥ
Genitivemajjayiṣyamāṇasya majjayiṣyamāṇayoḥ majjayiṣyamāṇānām
Locativemajjayiṣyamāṇe majjayiṣyamāṇayoḥ majjayiṣyamāṇeṣu

Compound majjayiṣyamāṇa -

Adverb -majjayiṣyamāṇam -majjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria