सुबन्तावली ?मज्जयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामज्जयिष्यमाणः मज्जयिष्यमाणौ मज्जयिष्यमाणाः
सम्बोधनम्मज्जयिष्यमाण मज्जयिष्यमाणौ मज्जयिष्यमाणाः
द्वितीयामज्जयिष्यमाणम् मज्जयिष्यमाणौ मज्जयिष्यमाणान्
तृतीयामज्जयिष्यमाणेन मज्जयिष्यमाणाभ्याम् मज्जयिष्यमाणैः मज्जयिष्यमाणेभिः
चतुर्थीमज्जयिष्यमाणाय मज्जयिष्यमाणाभ्याम् मज्जयिष्यमाणेभ्यः
पञ्चमीमज्जयिष्यमाणात् मज्जयिष्यमाणाभ्याम् मज्जयिष्यमाणेभ्यः
षष्ठीमज्जयिष्यमाणस्य मज्जयिष्यमाणयोः मज्जयिष्यमाणानाम्
सप्तमीमज्जयिष्यमाणे मज्जयिष्यमाणयोः मज्जयिष्यमाणेषु

समास मज्जयिष्यमाण

अव्यय ॰मज्जयिष्यमाणम् ॰मज्जयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria