Declension table of maitrīpa

Deva

MasculineSingularDualPlural
Nominativemaitrīpaḥ maitrīpau maitrīpāḥ
Vocativemaitrīpa maitrīpau maitrīpāḥ
Accusativemaitrīpam maitrīpau maitrīpān
Instrumentalmaitrīpeṇa maitrīpābhyām maitrīpaiḥ maitrīpebhiḥ
Dativemaitrīpāya maitrīpābhyām maitrīpebhyaḥ
Ablativemaitrīpāt maitrīpābhyām maitrīpebhyaḥ
Genitivemaitrīpasya maitrīpayoḥ maitrīpāṇām
Locativemaitrīpe maitrīpayoḥ maitrīpeṣu

Compound maitrīpa -

Adverb -maitrīpam -maitrīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria