Declension table of maitreyaparipṛcchā

Deva

FeminineSingularDualPlural
Nominativemaitreyaparipṛcchā maitreyaparipṛcche maitreyaparipṛcchāḥ
Vocativemaitreyaparipṛcche maitreyaparipṛcche maitreyaparipṛcchāḥ
Accusativemaitreyaparipṛcchām maitreyaparipṛcche maitreyaparipṛcchāḥ
Instrumentalmaitreyaparipṛcchayā maitreyaparipṛcchābhyām maitreyaparipṛcchābhiḥ
Dativemaitreyaparipṛcchāyai maitreyaparipṛcchābhyām maitreyaparipṛcchābhyaḥ
Ablativemaitreyaparipṛcchāyāḥ maitreyaparipṛcchābhyām maitreyaparipṛcchābhyaḥ
Genitivemaitreyaparipṛcchāyāḥ maitreyaparipṛcchayoḥ maitreyaparipṛcchānām
Locativemaitreyaparipṛcchāyām maitreyaparipṛcchayoḥ maitreyaparipṛcchāsu

Adverb -maitreyaparipṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria