Declension table of maitreyanātha

Deva

MasculineSingularDualPlural
Nominativemaitreyanāthaḥ maitreyanāthau maitreyanāthāḥ
Vocativemaitreyanātha maitreyanāthau maitreyanāthāḥ
Accusativemaitreyanātham maitreyanāthau maitreyanāthān
Instrumentalmaitreyanāthena maitreyanāthābhyām maitreyanāthaiḥ
Dativemaitreyanāthāya maitreyanāthābhyām maitreyanāthebhyaḥ
Ablativemaitreyanāthāt maitreyanāthābhyām maitreyanāthebhyaḥ
Genitivemaitreyanāthasya maitreyanāthayoḥ maitreyanāthānām
Locativemaitreyanāthe maitreyanāthayoḥ maitreyanātheṣu

Compound maitreyanātha -

Adverb -maitreyanātham -maitreyanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria