Declension table of maitrāyaṇīya

Deva

NeuterSingularDualPlural
Nominativemaitrāyaṇīyam maitrāyaṇīye maitrāyaṇīyāni
Vocativemaitrāyaṇīya maitrāyaṇīye maitrāyaṇīyāni
Accusativemaitrāyaṇīyam maitrāyaṇīye maitrāyaṇīyāni
Instrumentalmaitrāyaṇīyena maitrāyaṇīyābhyām maitrāyaṇīyaiḥ
Dativemaitrāyaṇīyāya maitrāyaṇīyābhyām maitrāyaṇīyebhyaḥ
Ablativemaitrāyaṇīyāt maitrāyaṇīyābhyām maitrāyaṇīyebhyaḥ
Genitivemaitrāyaṇīyasya maitrāyaṇīyayoḥ maitrāyaṇīyānām
Locativemaitrāyaṇīye maitrāyaṇīyayoḥ maitrāyaṇīyeṣu

Compound maitrāyaṇīya -

Adverb -maitrāyaṇīyam -maitrāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria