Declension table of maitrāyaṇīsaṃhitā

Deva

FeminineSingularDualPlural
Nominativemaitrāyaṇīsaṃhitā maitrāyaṇīsaṃhite maitrāyaṇīsaṃhitāḥ
Vocativemaitrāyaṇīsaṃhite maitrāyaṇīsaṃhite maitrāyaṇīsaṃhitāḥ
Accusativemaitrāyaṇīsaṃhitām maitrāyaṇīsaṃhite maitrāyaṇīsaṃhitāḥ
Instrumentalmaitrāyaṇīsaṃhitayā maitrāyaṇīsaṃhitābhyām maitrāyaṇīsaṃhitābhiḥ
Dativemaitrāyaṇīsaṃhitāyai maitrāyaṇīsaṃhitābhyām maitrāyaṇīsaṃhitābhyaḥ
Ablativemaitrāyaṇīsaṃhitāyāḥ maitrāyaṇīsaṃhitābhyām maitrāyaṇīsaṃhitābhyaḥ
Genitivemaitrāyaṇīsaṃhitāyāḥ maitrāyaṇīsaṃhitayoḥ maitrāyaṇīsaṃhitānām
Locativemaitrāyaṇīsaṃhitāyām maitrāyaṇīsaṃhitayoḥ maitrāyaṇīsaṃhitāsu

Adverb -maitrāyaṇīsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria