Declension table of maitrāvaruṇi

Deva

MasculineSingularDualPlural
Nominativemaitrāvaruṇiḥ maitrāvaruṇī maitrāvaruṇayaḥ
Vocativemaitrāvaruṇe maitrāvaruṇī maitrāvaruṇayaḥ
Accusativemaitrāvaruṇim maitrāvaruṇī maitrāvaruṇīn
Instrumentalmaitrāvaruṇinā maitrāvaruṇibhyām maitrāvaruṇibhiḥ
Dativemaitrāvaruṇaye maitrāvaruṇibhyām maitrāvaruṇibhyaḥ
Ablativemaitrāvaruṇeḥ maitrāvaruṇibhyām maitrāvaruṇibhyaḥ
Genitivemaitrāvaruṇeḥ maitrāvaruṇyoḥ maitrāvaruṇīnām
Locativemaitrāvaruṇau maitrāvaruṇyoḥ maitrāvaruṇiṣu

Compound maitrāvaruṇi -

Adverb -maitrāvaruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria