Declension table of maitrāvaruṇa

Deva

MasculineSingularDualPlural
Nominativemaitrāvaruṇaḥ maitrāvaruṇau maitrāvaruṇāḥ
Vocativemaitrāvaruṇa maitrāvaruṇau maitrāvaruṇāḥ
Accusativemaitrāvaruṇam maitrāvaruṇau maitrāvaruṇān
Instrumentalmaitrāvaruṇena maitrāvaruṇābhyām maitrāvaruṇaiḥ
Dativemaitrāvaruṇāya maitrāvaruṇābhyām maitrāvaruṇebhyaḥ
Ablativemaitrāvaruṇāt maitrāvaruṇābhyām maitrāvaruṇebhyaḥ
Genitivemaitrāvaruṇasya maitrāvaruṇayoḥ maitrāvaruṇānām
Locativemaitrāvaruṇe maitrāvaruṇayoḥ maitrāvaruṇeṣu

Compound maitrāvaruṇa -

Adverb -maitrāvaruṇam -maitrāvaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria