Declension table of mahāśvetāvṛttānta

Deva

MasculineSingularDualPlural
Nominativemahāśvetāvṛttāntaḥ mahāśvetāvṛttāntau mahāśvetāvṛttāntāḥ
Vocativemahāśvetāvṛttānta mahāśvetāvṛttāntau mahāśvetāvṛttāntāḥ
Accusativemahāśvetāvṛttāntam mahāśvetāvṛttāntau mahāśvetāvṛttāntān
Instrumentalmahāśvetāvṛttāntena mahāśvetāvṛttāntābhyām mahāśvetāvṛttāntaiḥ mahāśvetāvṛttāntebhiḥ
Dativemahāśvetāvṛttāntāya mahāśvetāvṛttāntābhyām mahāśvetāvṛttāntebhyaḥ
Ablativemahāśvetāvṛttāntāt mahāśvetāvṛttāntābhyām mahāśvetāvṛttāntebhyaḥ
Genitivemahāśvetāvṛttāntasya mahāśvetāvṛttāntayoḥ mahāśvetāvṛttāntānām
Locativemahāśvetāvṛttānte mahāśvetāvṛttāntayoḥ mahāśvetāvṛttānteṣu

Compound mahāśvetāvṛttānta -

Adverb -mahāśvetāvṛttāntam -mahāśvetāvṛttāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria