सुबन्तावली महाश्वेतावृत्तान्त

Roma

पुमान्एकद्विबहु
प्रथमामहाश्वेतावृत्तान्तः महाश्वेतावृत्तान्तौ महाश्वेतावृत्तान्ताः
सम्बोधनम्महाश्वेतावृत्तान्त महाश्वेतावृत्तान्तौ महाश्वेतावृत्तान्ताः
द्वितीयामहाश्वेतावृत्तान्तम् महाश्वेतावृत्तान्तौ महाश्वेतावृत्तान्तान्
तृतीयामहाश्वेतावृत्तान्तेन महाश्वेतावृत्तान्ताभ्याम् महाश्वेतावृत्तान्तैः महाश्वेतावृत्तान्तेभिः
चतुर्थीमहाश्वेतावृत्तान्ताय महाश्वेतावृत्तान्ताभ्याम् महाश्वेतावृत्तान्तेभ्यः
पञ्चमीमहाश्वेतावृत्तान्तात् महाश्वेतावृत्तान्ताभ्याम् महाश्वेतावृत्तान्तेभ्यः
षष्ठीमहाश्वेतावृत्तान्तस्य महाश्वेतावृत्तान्तयोः महाश्वेतावृत्तान्तानाम्
सप्तमीमहाश्वेतावृत्तान्ते महाश्वेतावृत्तान्तयोः महाश्वेतावृत्तान्तेषु

समास महाश्वेतावृत्तान्त

अव्यय ॰महाश्वेतावृत्तान्तम् ॰महाश्वेतावृत्तान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria