Declension table of mahātapaḥsaptamī

Deva

FeminineSingularDualPlural
Nominativemahātapaḥsaptamī mahātapaḥsaptamyau mahātapaḥsaptamyaḥ
Vocativemahātapaḥsaptami mahātapaḥsaptamyau mahātapaḥsaptamyaḥ
Accusativemahātapaḥsaptamīm mahātapaḥsaptamyau mahātapaḥsaptamīḥ
Instrumentalmahātapaḥsaptamyā mahātapaḥsaptamībhyām mahātapaḥsaptamībhiḥ
Dativemahātapaḥsaptamyai mahātapaḥsaptamībhyām mahātapaḥsaptamībhyaḥ
Ablativemahātapaḥsaptamyāḥ mahātapaḥsaptamībhyām mahātapaḥsaptamībhyaḥ
Genitivemahātapaḥsaptamyāḥ mahātapaḥsaptamyoḥ mahātapaḥsaptamīnām
Locativemahātapaḥsaptamyām mahātapaḥsaptamyoḥ mahātapaḥsaptamīṣu

Compound mahātapaḥsaptami - mahātapaḥsaptamī -

Adverb -mahātapaḥsaptami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria