सुबन्तावली महातपःसप्तमी

Roma

स्त्रीएकद्विबहु
प्रथमामहातपःसप्तमी महातपःसप्तम्यौ महातपःसप्तम्यः
सम्बोधनम्महातपःसप्तमि महातपःसप्तम्यौ महातपःसप्तम्यः
द्वितीयामहातपःसप्तमीम् महातपःसप्तम्यौ महातपःसप्तमीः
तृतीयामहातपःसप्तम्या महातपःसप्तमीभ्याम् महातपःसप्तमीभिः
चतुर्थीमहातपःसप्तम्यै महातपःसप्तमीभ्याम् महातपःसप्तमीभ्यः
पञ्चमीमहातपःसप्तम्याः महातपःसप्तमीभ्याम् महातपःसप्तमीभ्यः
षष्ठीमहातपःसप्तम्याः महातपःसप्तम्योः महातपःसप्तमीनाम्
सप्तमीमहातपःसप्तम्याम् महातपःसप्तम्योः महातपःसप्तमीषु

समास महातपःसप्तमि महातपःसप्तमी

अव्यय ॰महातपःसप्तमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria