Declension table of ?mahārātricaṇḍikāvidhāna

Deva

NeuterSingularDualPlural
Nominativemahārātricaṇḍikāvidhānam mahārātricaṇḍikāvidhāne mahārātricaṇḍikāvidhānāni
Vocativemahārātricaṇḍikāvidhāna mahārātricaṇḍikāvidhāne mahārātricaṇḍikāvidhānāni
Accusativemahārātricaṇḍikāvidhānam mahārātricaṇḍikāvidhāne mahārātricaṇḍikāvidhānāni
Instrumentalmahārātricaṇḍikāvidhānena mahārātricaṇḍikāvidhānābhyām mahārātricaṇḍikāvidhānaiḥ
Dativemahārātricaṇḍikāvidhānāya mahārātricaṇḍikāvidhānābhyām mahārātricaṇḍikāvidhānebhyaḥ
Ablativemahārātricaṇḍikāvidhānāt mahārātricaṇḍikāvidhānābhyām mahārātricaṇḍikāvidhānebhyaḥ
Genitivemahārātricaṇḍikāvidhānasya mahārātricaṇḍikāvidhānayoḥ mahārātricaṇḍikāvidhānānām
Locativemahārātricaṇḍikāvidhāne mahārātricaṇḍikāvidhānayoḥ mahārātricaṇḍikāvidhāneṣu

Compound mahārātricaṇḍikāvidhāna -

Adverb -mahārātricaṇḍikāvidhānam -mahārātricaṇḍikāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria