सुबन्तावली ?महारात्रिचण्डिकाविधान

Roma

नपुंसकम्एकद्विबहु
प्रथमामहारात्रिचण्डिकाविधानम् महारात्रिचण्डिकाविधाने महारात्रिचण्डिकाविधानानि
सम्बोधनम्महारात्रिचण्डिकाविधान महारात्रिचण्डिकाविधाने महारात्रिचण्डिकाविधानानि
द्वितीयामहारात्रिचण्डिकाविधानम् महारात्रिचण्डिकाविधाने महारात्रिचण्डिकाविधानानि
तृतीयामहारात्रिचण्डिकाविधानेन महारात्रिचण्डिकाविधानाभ्याम् महारात्रिचण्डिकाविधानैः
चतुर्थीमहारात्रिचण्डिकाविधानाय महारात्रिचण्डिकाविधानाभ्याम् महारात्रिचण्डिकाविधानेभ्यः
पञ्चमीमहारात्रिचण्डिकाविधानात् महारात्रिचण्डिकाविधानाभ्याम् महारात्रिचण्डिकाविधानेभ्यः
षष्ठीमहारात्रिचण्डिकाविधानस्य महारात्रिचण्डिकाविधानयोः महारात्रिचण्डिकाविधानानाम्
सप्तमीमहारात्रिचण्डिकाविधाने महारात्रिचण्डिकाविधानयोः महारात्रिचण्डिकाविधानेषु

समास महारात्रिचण्डिकाविधान

अव्यय ॰महारात्रिचण्डिकाविधानम् ॰महारात्रिचण्डिकाविधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria