Declension table of mahājaḍa

Deva

MasculineSingularDualPlural
Nominativemahājaḍaḥ mahājaḍau mahājaḍāḥ
Vocativemahājaḍa mahājaḍau mahājaḍāḥ
Accusativemahājaḍam mahājaḍau mahājaḍān
Instrumentalmahājaḍena mahājaḍābhyām mahājaḍaiḥ
Dativemahājaḍāya mahājaḍābhyām mahājaḍebhyaḥ
Ablativemahājaḍāt mahājaḍābhyām mahājaḍebhyaḥ
Genitivemahājaḍasya mahājaḍayoḥ mahājaḍānām
Locativemahājaḍe mahājaḍayoḥ mahājaḍeṣu

Compound mahājaḍa -

Adverb -mahājaḍam -mahājaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria