सुबन्तावली महाजड

Roma

पुमान्एकद्विबहु
प्रथमामहाजडः महाजडौ महाजडाः
सम्बोधनम्महाजड महाजडौ महाजडाः
द्वितीयामहाजडम् महाजडौ महाजडान्
तृतीयामहाजडेन महाजडाभ्याम् महाजडैः महाजडेभिः
चतुर्थीमहाजडाय महाजडाभ्याम् महाजडेभ्यः
पञ्चमीमहाजडात् महाजडाभ्याम् महाजडेभ्यः
षष्ठीमहाजडस्य महाजडयोः महाजडानाम्
सप्तमीमहाजडे महाजडयोः महाजडेषु

समास महाजड

अव्यय ॰महाजडम् ॰महाजडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria