Declension table of mahābhāṣyadīpikā

Deva

FeminineSingularDualPlural
Nominativemahābhāṣyadīpikā mahābhāṣyadīpike mahābhāṣyadīpikāḥ
Vocativemahābhāṣyadīpike mahābhāṣyadīpike mahābhāṣyadīpikāḥ
Accusativemahābhāṣyadīpikām mahābhāṣyadīpike mahābhāṣyadīpikāḥ
Instrumentalmahābhāṣyadīpikayā mahābhāṣyadīpikābhyām mahābhāṣyadīpikābhiḥ
Dativemahābhāṣyadīpikāyai mahābhāṣyadīpikābhyām mahābhāṣyadīpikābhyaḥ
Ablativemahābhāṣyadīpikāyāḥ mahābhāṣyadīpikābhyām mahābhāṣyadīpikābhyaḥ
Genitivemahābhāṣyadīpikāyāḥ mahābhāṣyadīpikayoḥ mahābhāṣyadīpikānām
Locativemahābhāṣyadīpikāyām mahābhāṣyadīpikayoḥ mahābhāṣyadīpikāsu

Adverb -mahābhāṣyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria