सुबन्तावली महाभाष्यदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमामहाभाष्यदीपिका महाभाष्यदीपिके महाभाष्यदीपिकाः
सम्बोधनम्महाभाष्यदीपिके महाभाष्यदीपिके महाभाष्यदीपिकाः
द्वितीयामहाभाष्यदीपिकाम् महाभाष्यदीपिके महाभाष्यदीपिकाः
तृतीयामहाभाष्यदीपिकया महाभाष्यदीपिकाभ्याम् महाभाष्यदीपिकाभिः
चतुर्थीमहाभाष्यदीपिकायै महाभाष्यदीपिकाभ्याम् महाभाष्यदीपिकाभ्यः
पञ्चमीमहाभाष्यदीपिकायाः महाभाष्यदीपिकाभ्याम् महाभाष्यदीपिकाभ्यः
षष्ठीमहाभाष्यदीपिकायाः महाभाष्यदीपिकयोः महाभाष्यदीपिकानाम्
सप्तमीमहाभाष्यदीपिकायाम् महाभाष्यदीपिकयोः महाभाष्यदीपिकासु

अव्यय ॰महाभाष्यदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria